B 156-13 Samayācārarahasya

Manuscript culture infobox

Filmed in: B 156/13
Title: Samayācāratantra
Dimensions: 17 x 10 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/5060
Remarks:


Reel No. B 156/13

Inventory No. 59927

Title Samayācārarahasya

Remarks

Author Vimalānandanātha; a disciple of Saccidānandanātha

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 17.0 x 10.0 cm

Binding Hole(s)

Folios 10

Lines per Page 11

Foliation figures on the verso; in the upper left-hand margin under the abbreviation ra. and in the lower right-hand margin

Scribe

Date of Copying ŚS 1755

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/5060

Manuscript Features

Excerpts

«Beginning»


śrīgaṇeśāya namaḥ ||


pūjāvasāne sarvabhūtādibalyanaṃtaraṃ chāgādibaliṃ dadyā(d) yathā || tatrādau paśuṃ mūlenānīya pādyagaṃdhasragādibhir alaṃkṛtya devyagre saṃsthāpya mūlena prokṣaṇījalena saṃprokṣya astrāya phaḍ iti saṃrakṣya kum ity avaguṃṭhya mūlena dhenumudrayāmṛtīkṛtya || oṁ aiṁ hrīṁ śrīṁ sarvadevatārūpiṇe balirūpāyāmukapaśave namaḥ | iti gaṃdhādinā triḥ saṃpūjya tasya dakṣakarṇe oṁ paśupāśāya vidmahe viprakarṇāya dhīmahi || tan no jīvaḥ pracodayāt || iti paśugāyatrīṃ triḥ paṭhitvā purataḥ khaḍgaṃ nidhāya oṁ hīṃ kali 2 vajreśvari lohadaṃḍāyai namaḥ | iti gaṃdhādinā trir abhyarcya tasya muṣṭau 4 vāgīśvarībrahmabhyāṃ namaḥ | madhye 4 lakṣmīnārāyaṇābhyāṃ namaḥ | agre 4 umāmaheśvarābhyāṃ namaḥ | iti saṃmantrya taṃ dhṛtvā saṃpūjayet || oṁ


khaḍgāyāsuranāśāya devakāṛyāṛthatatparaḥ ||

paśuś chedyas tavyā śīghraṃ khaḍganātha namo stu te ||


ity abhimaṃtrya gaṃdhādijalādikam ādāya 4 mūlaṃ adyāmukamāsasyedyā(!)di amukagotro ʼmukaśarmāʼmukakāmaḥ śrī amakadeva ‥ ‥ ‥ paśuṃ tubhyam ahaṃ samarpayāmi prasīda iti paṭhitvā paśoḥ śirasi khaḍgaṃ nikṣipya || ‥ ro dhṛtvā || (fol. 1r1–1v1)


«End»


sarveṣāṃ śrīmahāvidyopāsanāṃ mukhyo aṃtaryāgaḥ || taduktaṃ rahasyanāmasāhasre ||

aṃtaryāgakramārādhyā bahirmukhasudurlabhā ||

etayos tātparyaṃ aṃtaryāgakrameṇa bhagavati praharṣā satī ārādhanayogyā bhavati bahiryāgakrameṇa sutarāṃ durlabhā bhavati || ata eva aṃtaryāgakramaḥ sarvasamayapūjādīnāṃ śreṣṭho ʼsti iti śivaṃ || (fol. 10r14–15)


«Colophon»

śrīsaccidānaṃdanāthachātraśrīvimalānandanāthena viracitaṃ samayācārarahasyaṃ samāptaṃ śake 1755 māṅha śuº 10 (fol. 10r15)

Microfilm Details

Reel No. B 156/13

Date of Filming 10-11-1971

Exposures 13

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 20-07-2012

Bibliography