B 156-13 Samayācārarahasya
Manuscript culture infobox
Filmed in: B 156/13
Title: Samayācāratantra
Dimensions: 17 x 10 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/5060
Remarks:
Reel No. B 156/13
Inventory No. 59927
Title Samayācārarahasya
Remarks
Author Vimalānandanātha; a disciple of Saccidānandanātha
Subject Śaiva Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 17.0 x 10.0 cm
Binding Hole(s)
Folios 10
Lines per Page 11
Foliation figures on the verso; in the upper left-hand margin under the abbreviation ra. and in the lower right-hand margin
Scribe
Date of Copying ŚS 1755
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/5060
Manuscript Features
Excerpts
«Beginning»
śrīgaṇeśāya namaḥ ||
pūjāvasāne sarvabhūtādibalyanaṃtaraṃ chāgādibaliṃ dadyā(d) yathā || tatrādau paśuṃ mūlenānīya pādyagaṃdhasragādibhir alaṃkṛtya devyagre saṃsthāpya mūlena prokṣaṇījalena saṃprokṣya astrāya phaḍ iti saṃrakṣya kum ity avaguṃṭhya mūlena dhenumudrayāmṛtīkṛtya || oṁ aiṁ hrīṁ śrīṁ sarvadevatārūpiṇe balirūpāyāmukapaśave namaḥ | iti gaṃdhādinā triḥ saṃpūjya tasya dakṣakarṇe oṁ paśupāśāya vidmahe viprakarṇāya dhīmahi || tan no jīvaḥ pracodayāt || iti paśugāyatrīṃ triḥ paṭhitvā purataḥ khaḍgaṃ nidhāya oṁ hīṃ kali 2 vajreśvari lohadaṃḍāyai namaḥ | iti gaṃdhādinā trir abhyarcya tasya muṣṭau 4 vāgīśvarībrahmabhyāṃ namaḥ | madhye 4 lakṣmīnārāyaṇābhyāṃ namaḥ | agre 4 umāmaheśvarābhyāṃ namaḥ | iti saṃmantrya taṃ dhṛtvā saṃpūjayet || oṁ
khaḍgāyāsuranāśāya devakāṛyāṛthatatparaḥ ||
paśuś chedyas tavyā śīghraṃ khaḍganātha namo stu te ||
ity abhimaṃtrya gaṃdhādijalādikam ādāya 4 mūlaṃ adyāmukamāsasyedyā(!)di amukagotro ʼmukaśarmāʼmukakāmaḥ śrī amakadeva ‥ ‥ ‥ paśuṃ tubhyam ahaṃ samarpayāmi prasīda iti paṭhitvā paśoḥ śirasi khaḍgaṃ nikṣipya || ‥ ro dhṛtvā || (fol. 1r1–1v1)
«End»
sarveṣāṃ śrīmahāvidyopāsanāṃ mukhyo aṃtaryāgaḥ || taduktaṃ rahasyanāmasāhasre ||
aṃtaryāgakramārādhyā bahirmukhasudurlabhā ||
etayos tātparyaṃ aṃtaryāgakrameṇa bhagavati praharṣā satī ārādhanayogyā bhavati bahiryāgakrameṇa sutarāṃ durlabhā bhavati || ata eva aṃtaryāgakramaḥ sarvasamayapūjādīnāṃ śreṣṭho ʼsti iti śivaṃ || (fol. 10r14–15)
«Colophon»
śrīsaccidānaṃdanāthachātraśrīvimalānandanāthena viracitaṃ samayācārarahasyaṃ samāptaṃ śake 1755 māṅha śuº 10 (fol. 10r15)
Microfilm Details
Reel No. B 156/13
Date of Filming 10-11-1971
Exposures 13
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK/RK
Date 20-07-2012
Bibliography